॥ ॐ श्री गणपतये नमः ॥

द्वयोः कुविन्दयोः कथामण्डिकल् रामशास्त्री
यद्धात्रा निजफालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेपि नितरां मेरौ च नातोधिकम्।तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृण्हाति तुल्यं जलम्॥

कर्णाटेषु हैमन्तोनाम कुविन्दोऽवर्तत। सः बहुमूल्यान्पटान्वयन्नासीत्। तथाप्ययं मितादाय एवाभवत्। तत्प्रातिवेशिकः धीमान्नाम कश्चित्तन्तुवायः स्थूलस्थूलतन्तुकावकार्यान्पट्टांश्च वयन् सुखेनैव वसन्बहुधनवानभूत। तमवलोक्याद्यः निपुणस्यापि ममास्मिन्ग्रामे न धनलाभ इत्यालोच्य देशान्तरमयासीत्। तत्र स्वनैपुण्यात् बहुधनं सम्पाद्य परावर्तमानो मार्गे कचित्सत्रे न्यद्रासीत् । तदा तस्करास्तद्धनमपजहुः। प्रातस्सुतरां व्यथितस्सः स्वग्राममेत्य यथापुरमवात्सीत्, तस्मान्महाप्रयत्नवतापि दैवनिबन्धनमतिक्रमितुं न शक्यते।


संस्कृतकथासप्ततिः. 1914. p 37CC0. No rights reserved