कस्य चित् शूद्रस्य निकटे कश्चित् नीलशुनकोऽवर्तत। स तं धवलीकरोमीति नदीं प्रापय्य बहून् दिवसान् क्षालयन्नासीत्। नितरां क्षालितोपि स श्वा न श्वेतीबभूव। तस्मादसाध्ये कार्ये न यतितव्यम्॥
॥ ॐ श्री गणपतये नमः ॥
कस्य चित् शूद्रस्य निकटे कश्चित् नीलशुनकोऽवर्तत। स तं धवलीकरोमीति नदीं प्रापय्य बहून् दिवसान् क्षालयन्नासीत्। नितरां क्षालितोपि स श्वा न श्वेतीबभूव। तस्मादसाध्ये कार्ये न यतितव्यम्॥