॥ ॐ श्री गणपतये नमः ॥

शूद्रस्य तन्नीलशुनकस्य च कथामण्डिकल् रामशास्त्री
अफलानि दुरन्तानि समव्ययफलानि च।अशक्यानि च कार्याणि नारभेत विचक्षणः॥

कस्य चित् शूद्रस्य निकटे कश्चित् नीलशुनकोऽवर्तत। स तं धवलीकरोमीति नदीं प्रापय्य बहून् दिवसान् क्षालयन्नासीत्। नितरां क्षालितोपि स श्वा न श्वेतीबभूव। तस्मादसाध्ये कार्ये न यतितव्यम्॥


संस्कृतकथासप्ततिः. 1914. p 5CC0. No rights reserved