॥ ॐ श्री गणपतये नमः ॥

पण्डितस्य तत्पुत्रयोश्च कथामण्डिकल् रामशास्त्री
विद्या ददाति विनयं विनयाद्याति पात्रताम्।पात्रत्वाद्धनमाप्नोति धनाद्धमं ततस्सुखम्॥

काश्यां कश्चिद्विद्वान् अवर्तत। तस्य द्वौ पुत्रावास्ताम्। स ज्येष्ठपुत्राय स्वीयं सर्वं धनमपि ददौ। कनिष्ठं सम्यग्विद्यानिपुणमकरोत्। ज्यायान् केषुचिद्दिनेषु सर्वस्वमपि व्यययित्वा दरिद्रोऽभवत्। कनीयान् स्वपाण्डित्येन बहुलं द्रव्यं सम्पाद्य सुखेनावर्तत। तस्माद्विद्यावानेव सुखी भवति।


संस्कृतकथासप्ततिः. 1914. p 1CC0. No rights reserved