॥ ॐ श्री गणपतये नमः ॥

कृपणयोः कथामण्डिकल् रामशास्त्री
दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य।कृपणस्य कृपाणस्य च केवलमाकारतो भेदः॥

कर्णाटदेशे अतिलुब्धमहालब्धनामानौ द्वावप्यविद्येताम्। तावतिलुब्धेन च द्वाभ्यामभावि। अतिलुब्धः परान्नेनैव जीवन्कदाचिन्मध्याह्नसमये महालुब्धगृहमयासीत्। महालुब्धस्त्वागतमतिथिं मधुरमधुरैर्वचनैस्सॅल्लप्य शुष्कोपचारैरेवाऽनन्दयामास। ततस्तेन सह विपणिं गत्वा तत्र कस्मिश्चिदापणे समीचीना अपूपास्सन्ति किमिति पप्रच्छ। स वणिगार्य, नवनीतवन्मृदुलास्सन्ति, पश्येत्याचख्यौ। तच्छ्रुत्वा महालुब्धः अतिथे, तर्हि नवनीतमेव वरं, तदेव गृह्णीवेत्युक्त्वा नवनीतनिषद्यामासाद्य समीचीनमस्तिवेत्यपृच्छत्, स आपणिकः तैलवत्सस्नेहं सद्धर्तते, इत्याहस्म, अयन्तु तर्हि तैलमेव वरमित्युक्त्वा तैलापणमेत्य पूर्ववत्पप्रच्छ। तत्रत्यस्तैलं जलमिव स्वच्छं वर्तते, पश्येत्यदर्शयत्, स तच्छ्रुत्वा तर्हि जलमेव सर्वोत्तममिति सिद्धान्तयित्वा अतिथिं स्वभवनमुपनीय इदमेव सर्वोत्तमं गृहाणेति निगद्य जलमेव प्रादात्। अतिलुब्धस्तु अन्नालाभेपि इयं विद्या सम्यगभ्यस्तप्राया अभूत्, अयमेव परमो लाभ इति मत्वा जगाम। तस्मात्कृपणाः येनकेनाप्युपायेन अव्ययमार्गानेव चिन्तयन्ति।


संस्कृतकथासप्ततिः. 1914. p 43CC0. No rights reserved