- Publishers
- अस्ति कः दुरात्मा?
- अहं कः भवेयम्?
- उदयमाना युवतमा कलावती
- कः योग्यः मन्त्री?
- किमेतेन मम?
- कृपणः भिक्षुकः
- कोलाहलः कोलाहलः कोलाहलः एव!
- चन्दमामायाः कथा
- चन्दमामीया सामान्यज्ञानपरीक्षा—४२—भारतीयः वस्त्रोद्योगः
- चित्रमञ्जूषा
- पञ्चतन्त्रकथा—मित्रभेदः—३२
- पात्रता
- प्रशासनस्य गुह्यम्
- ब्रह्मदेवस्य सृष्टिः
- भारतदर्शनम्
- भैरवशास्त्री
- मम स्मृतयः
- महादाता
- मानवदायित्वम्
- मेधावी रमणः
- योग्यः व्यवस्थापकः
- योग्यदण्डः
- राजखाद्यम्—‘सॅण्डविच्’ खाद्यस्य इतिहासः
- वर्ध्यताम् शब्दसम्पत्तिः
- वाचकानां पुटोऽयम्
- विक्रमः वेतालश्च—पुत्रद्वयम्
- विभाजनं सम्पत्तेः
- वीरबलः
- वीरेन्द्रस्य लेखनपुस्तिका
- शिथिलालयः—२८
- शुनकेन आनीतं परिवर्तनम्
- संस्कारः
- हस्यताम् उदरोपपीडम्
६६तमसांवत्सरिकसञ्चिका